श्री गणेशाष्टकम

                      श्री गणेशाय नमः। 

यतोऽनन्तशक्‍तेरनन्ताश्च जीवा यतो निर्गुणाद प्रमेया गुणास्ते।
यतो भाति सर्वं त्रिधा भेदभिन्नं सदा तं गणेशं नमामो भजामः॥१॥ 

यतश्चा विरासीज्जगत्सर्वमेतत्तथाऽब्जासनो विश्वगो विश्वगोप्ता। 
तथेन्द्रादयो देवसङ्घा मनुष्याःसदा तं गणेशं नमामो भजामः॥२॥ 
 
यतो वह्निभानू भवोभूर्जलं चयतः सागराश्चन्द्रमा व्योम वायुः। 
यतः स्थावरा जङ्गमा वृक्षसङ्घा सदा तं गणेशं नमामो भजामः॥३॥ 
 
यतो दानवाः किन्नरा यक्षसङ्घा यतश्चारणा वारणाः श्वापदाश्च। 
यतः पक्षिकीटा यतो वीरूधश्चसदा तं गणेशं नमामो भजामः॥४॥ 
 
यतो बुद्धिरज्ञाननाशो मुमुक्षोर्यतःसम्पदो भक्‍त सन्तोषिकाः स्युः।
यतो विघ्ननाशो यतःकार्यसिद्धिःसदा तं गणेशं नमामो भजामः॥५॥ 
 
यतः पुत्रसम्पद्यतो वाञ्छितार्थोयतोऽभक्‍तविघ्नास्तथाऽनेकरूपाः। 
यतः शोकमोहौ यतः काम एवसदा तं गणेशं नमामो भजामः॥६॥
 
यतोऽनन्तशक्‍तिः स शेषो बभूवधराधारणेऽनेकरूपे च शक्‍तः। 
यतोऽनेकधा स्वर्गलोका हि नानासदा तं गणेशं नमामो भजामः॥७॥ 
 
यतो वेदवाचो विकुण्ठा मनोभिःसदा नेति नेतीति यत्ता गृणन्ति। 
परब्रह्मरूपं चिदानन्दभूतंसदा तं गणेशं नमामो भजामः॥८॥

आपका मंगल हो, प्रभु कल्याण करे

एक टिप्पणी भेजें (0)
और नया पुराने