दश दिक्पाल पूजन आवाह्न मंत्र सहित | Das Digpal Pujan

दश दिक्पाल पूजन आवाह्न मंत्र। Das Digpal Pujan

दश दिक्पाल पूजन आवाह्न मंत्र सहित
दश दिक्पाल पूजन आवाह्न मंत्र सहित

पञ्चलोकपाल, वासतोष्पति व क्षेत्रपाल का आवाहन - स्थापन कर पूजन किया जाता है । नवग्रह मण्डल में परिधि के बाहर दसों दिशाओं में दिशाओं के अधिपति देवता जिन्हे कि दश दिक्पाल कहा जाता है, अक्षत छोड़ते हुए आवाहन एवं स्थापन व पूजन किया जाता है।

(पूर्व में ) इन्द्र का आवाहन और स्थापन -

ॐ त्रातारमिन्द्रमवितारमिन्द्र (ऽ)गुंग हवे हवे सुहव (ऽ)गुंग शूरमिन्द्रम् ह्वयामि शक्रं पुरुहूतमिन्द्र (ऽ)गुंग स्वस्ति नो मघवा धात्विन्द्रः
इन्द्रं सुरपतिश्रेष्ठं वज्रहस्तं महाबलम् ।
आवाहये यज्ञसिद्ध्यै शतयज्ञाधिपं प्रभुम् ॥

ॐ भूर्भुवः स्वः इन्द्र इहागच्छ इह तिष्ठ इन्द्राय नमः, इन्द्रमावाहयामि, स्थापयामि ।

(आग्नेयकोण में) अग्नि का आवाहन और स्थापन -

ॐ त्वं न्नो अग्ने तव देव पायुभिर्म्मघोनो रक्ष तन्नवश्श्च व्वन्द्य ।
त्राता तोकस्य तनये गवामस्यनिमेष गुंग रक्षमाणस्तवव्रते।

त्रिपादं सप्तहस्तं च द्विमूर्धानं द्विनासिकम् ।
षण्नेत्रं च चतुःश्रोत्रमग्निमावाहयाम्यहम् ॥

ॐ भूर्भुवः स्वः अग्ने इहागच्छेह तिष्ठ अग्नये नमः, अग्निमावाहयामि, स्थापयामि।

(दक्षिण में) यम का आवाहन और स्थापन-

ॐ यमाय त्वाऽङ्गिरस्वते पितृमते स्वाहा । स्वाहा घर्माय स्वाहा धर्मः पित्रे ॥

महामहिषमारूढं दण्डहस्ते महाबलम् ।
यज्ञसंरक्षणार्थाय यममावहयाम्यहम् ॥

ॐ भूर्भुवः स्वः यमेहागच्छेह तिष्ठ यमाय नमः, यममावाहयामि स्थापयामि।

(नैर्ऋत्यकोण में) नैर्ऋति का आवाहन और स्थापन-

ॐ असुन्वन्तमयजमानमिच्छ स्तेनस्येत्यामन्विहि तस्करस्य ।
अन्यमस्मदिच्छ सा त इत्या नमो देवि निर्ऋते तुभ्यमस्तु॥

सर्वप्रेताधिपं देवं निर्ऋतिं नीलविग्रहम्। आवाहये यज्ञसिद्धयै नरारूढं वरप्रदम् ॥

ॐ भूर्भुवः स्वः निर्ऋते ! इहागच्छ, इह तिष्ठ निर्ऋतये नमः, निरृतिमावाहयामि, स्थापयामि।


(पश्चिम में) वरुण का आवाहन और स्थापन-

ॐ तत्त्वा यामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः।
अहेडमानो वरुणेह बोध्युरुश (ऽ)गुंग स मा न आयुः प्रमोषीः ॥

शुद्धस्फटिकसंकाशं जलेशं यादसां पतिम् आवाहये प्रतीचीशं वरुणं सर्वकामदम् ॥

ॐ भूर्भुवः स्वः वरुण ! इहागच्छ, इह तिष्ठ वरुणाय नमः, वरुणमावाहयामि, स्थापयामि ।


(वायव्यकोण में) वायु का आवाहन और स्थापन-

ॐ आ नो नियुद्भिः शतिनीभिरध्वर (ऽ)गुंग सहस्त्रिणीभिरुप याहि यज्ञम् । वायो अस्मिन्त्सवने मादयस्व यूयं पात स्वस्तिभिः सदा नः ॥

मनोजवं महातेजं सर्वतश्चारिणं शुभम् यज्ञसंरक्षणार्थाय वायुमावाहयाम्यहम् ॥

ॐ भूर्भुवः स्वः वायो ! इहागच्छ, इह तिष्ठ वायवे नमः, वायुमावाहयामि, स्थापयामि ।


(उत्तर में ) कुबेर का आवाहन और स्थापन-

ॐ कुविदङ्ग यवमन्तो यवं चिद्यथा दान्त्यनुपूर्वं वियूय ।
इहेहैषां कृणुहि भोजनानि ये बर्हिषो नम उक्तिं यजन्ति॥

उपयाम गृहीतोऽस्यश्विभ्यां त्वा सरस्वत्यै त्वेन्द्राय त्वा सुत्राम्ण ।
एष ते योनिस्तेजसे त्वा वीर्याय त्वा बलाय त्वा ॥
आवहयामि देवेशं धनदं यक्षपूजितम् महाबलं दिव्यदेहं नरयानगतिं विभुम् ॥

ॐ भूर्भुवः स्वः कुबेर ! इहागच्छ, इह तिष्ठ कुबेराय नमः, कुबेरमावाहयामि, स्थापयामि।


(ईशानकोण में) ईशान का आवाहन और स्थापन -

ॐ तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमवसे हूमहे वयम् ।
पूषा नो यथा वेदसामसद् वृधे रक्षिता पायुरदब्धः स्वस्तये ॥

सर्वाधिपं महादेवं भूतानां पतिमव्ययम् आवाहये तमीशानं लोकानामभयप्रदम् ॥

ॐ भूर्भुवः स्वः ईशान ! इहागच्छ, इह तिष्ठ ईशानाय नमः, ईशानमावाहयामि, स्थापयामि ।


(ईशान - पूर्व के मध्य में) ब्रह्मा का आवाहन और स्थापन-

ॐ अस्म्मे रुद्रा मेहना पर्व्वतासो वृत्रहत्ये भरहूतौ सजोषाः ।
यः श (ऽ)गुंग सते स्तुवते धायि पज्ज्र ऽइन्द्रज्ज्येषेठा ऽअम्माँ २। ऽअवन्तु देवाः ।

पद्मयोनिं चतुर्मूर्तिं वेदगर्भं पितामहम् आवाहयामि ब्रह्माणं यज्ञसंसिद्धिहेतवे ॥

ॐ भूर्भुवः स्वः ब्रह्मन् ! इहागच्छ, इह तिष्ठ ब्रह्मणे नमः, ब्रह्माणमावाहयामि, स्थापयामि।


(नैर्ऋत्य-पश्चिम के मध्य में) अनन्त का आवाहन और स्थापन-

ॐ स्योना पृथिविनो भवानृक्षरा निवेशनी । यच्छा नः शर्म सप्रथाः ।

अनन्तं सर्वनागानामधिपं विश्वरूपिणम् जगतां शान्तिकर्तारं मण्डले स्थापयाम्यहम् ॥

ॐ भूर्भुवः स्वः अनन्त ! इहागच्छ इह तिष्ठ अनन्ताय नमः, अनन्तमावाहयामि, स्थापयामि।

प्रतिष्ठा -

इस प्रकार आवाहन, स्थापन कर ॐ मनो०' इस मन्त्र से अक्षत छोड़ते हुए दश दिक्पाल का प्रतिष्ठा करे 

उसके बाद निम्न मन्त्र से यथालब्धोपचार पूजन करे- ॐ इन्द्रादिदशदिक्पालेभ्यो नमः ।

पुन: इसके बाद 'अनया पूजया इन्द्रादिदशदिक्पालाः प्रीयन्ताम्, न मम' ऐसा उच्चारण कर अक्षत दश दिक्पाल मण्डल पर छोड़ दे।

आपका मंगल हो, प्रभु कल्याण करे

एक टिप्पणी भेजें (0)
और नया पुराने