श्री काल भैरव ताण्डव स्तोत्र | Bhairav Tandava Stotram

।। अथ भैरव तांण्डव स्तोत्र ।।

Bhairav Tandava Stotram
श्री काल भैरव ताण्डव स्तोत्र

ॐ चण्डंप्रतिचण्डं करधृत दण्डं कृतरिपुखण्डं सौख्यकरम् ।
लोकं सुखयन्तं विलसित वन्तं प्रकटित दन्तं नृत्यकरम् ।। 
डमरु ध्वनि शंखं तरल वतंसं मधुर हसन्तं लोकभरम् । 
भज भज भूतेशं प्रकटमहेशं भैरववेषं कष्टहरम् ।।


चर्चित सिन्दूरं रणभूवि दूरं दुष्ट विदूरं श्रीनिकरम् ।
किँकिणि गणरावं त्रिभुवन पावं खर्प्प रसावं पुण्यभरम् ।।
करुणामय वेशं सकल सुरेशं मुक्त शुकेशं पापहरम् । 
भज भज भूतेशं प्रकट महेशं श्री भैरववेषं कष्टहरम् ।।


कलिमल संहारं मदनविहारं फणिपतिहारं शीध्रकरम् ।
कलुषंशमयन्तं परिभृतसन्तं मत्तदृगृन्तं शुद्धतरम् ।।
गतिनिन्दितहेशं नरतनदेशं स्वच्छकशं सन्मुण्डकरम् ।
भज भज भूतेशं प्रकट महेशं श्रीभैरववेशं कष्टहरम् ।।


कठिन स्तनकुंभं सुकृत सुलभं कालीडिँभं खड्गधरम् ।
वृतभूतपिशाचं स्फुटमृदुवाचं स्निग्धसुकाचं भक्तभरम् ।।
तनुभाजितशेषं विलमसुदेशं कष्टसुरेशं प्रीतिनरम् ।
भज भज भूतेशं प्रकट महेशं श्रीभैरववेशं कष्टहरम् ।।


ललिताननचंद्रं सुमनवितन्द्रं बोधितमन्द्रं श्रेष्ठवरम् ।
सुखिताखिललोकं परिगतशोकं शुद्धविलोकं पुष्टिकरम् ।।
वरदा भयहारं तरलित तारं क्ष्युद्र विदारं तुष्टि करम् ।
भज भज भूतेशं प्रकट महेशं श्रीभैरववेषं कष्टहरम् ।।


सकलायुधभारं विजनविहारं सुश्रविशारं भृष्टमलम् ।
शरणागतपालं मृगमदभालं संजितकालं स्वेष्टबलम् ।।
पदनूपूरसिंजं त्रिनयनकंजं गुणिजनरंजन कुष्टहरम् ।
भज भज भूतेशं प्रकट महेशं श्री भैरव वेषं कष्टहरम् ।।


मदयिँतुसरावं प्रकटितभावं विश्वसुभावं ज्ञानपदम् ।
रक्तांशुकजोषं परिकृततोषं नाशितदोषं सन्मंतिदमम् ।।
कुटिलभ्रकुटीकं ज्वरधननीकं विसरंधीकं प्रेमभरम् ।
भज भज भूतेशं प्रकट महेशं श्रीभैरववेषं कष्टहरम् ।।


परिर्निजतकामं विलसितवामं योगिजनाभं योगेशम् ।
बहुमधपनाथं गीतसुगाथं कष्टसुनाथं वीरेशम् । 
कलयं तमशेषं भृतजनदेशं नृत्य सुरेशं वीरेशम् ।
भज भज भूतेशं प्रकट महेशं श्रीभैरववेषं कष्टहरम् ।। 


    ॐ।। श्री भैरव तांण्डव स्तोत्रम् सम्पूर्णम् ।।ॐ

आपका मंगल हो, प्रभु कल्याण करे

एक टिप्पणी भेजें (0)
और नया पुराने