॥ स्वस्ति मंगल पाठ विधानं ॥ श्रीचतुर्विंशति तीर्थंकर-Tirthankar Swasti Paath

श्रीचतुर्विंशति तीर्थंकर 

श्रीवृषभो नः स्वस्ति, स्वस्ति श्रीअजितः ।
श्रीसंभवः स्वस्ति,स्वस्ति श्रीअभिनंदनः ।
श्रीसुमतिः स्वस्ति, स्वस्ति श्रीपद्मप्रभः ।
श्रीसुपार्श्वः स्वस्ति, स्वस्ति श्रीचन्द्रप्रभः ।

स्वस्ति मंगल पाठ विधानं
स्वस्ति मंगल पाठ विधानं


$ads={1}

श्रीपुष्पदंतः स्वस्ति, स्वस्ति श्रीशीतलः ।
श्री श्रेयान्सः स्वस्ति, स्वस्ति श्रीवासुपूज्यः ।
श्रीविमल स्वस्ति, स्वस्ति श्रीअनंतः ।
श्रीधर्मः स्वस्ति, स्वस्ति श्रीशान्तिः ।

$ads={2}

श्रीकुंथुः स्वस्ति, स्वस्ति श्रीअरहनाथः ।
श्रीमल्लिः स्वस्ति, स्वस्ति श्रीमुनिसुव्रतः ।
श्रीनमिः स्वस्ति, स्वस्ति श्रीनेमिनाथः ।
श्रीपार्श्वः स्वस्ति, स्वस्ति श्रीवर्द्धमानः ।


॥ इति-स्वस्ति मंगल विधानं पुष्पांजलिं क्षिपामि ॥

आपका मंगल हो, प्रभु कल्याण करे

एक टिप्पणी भेजें (0)
और नया पुराने