Panchdev Puja : पंच देव पूजन वैदिक मंत्रो द्वारा

सनातन धर्म (हिन्दू धर्म) में सम्पूर्ण धार्मिक पूजन कर्म में Panchdev Puja|पंच देव पूजन का विधान हैं। क्योंकि  देव पूजा किये बिना अन्य कोई भी देवता आपके पूजा को स्वीकार नहीं करते हैं।

Panchdev Puja | पंच देव पूजन वैदिक मंत्रो द्वारा
Panchdev Puja | पंच देव पूजन वैदिक मंत्रो द्वारा

सम्पूर्ण पंच देव पूजन विधि और ध्यान वैदिक मंत्रो द्वारा

हाथों में फूल (पुष्प) और अक्षत (चावल) लेकर सूर्यादि पंचदेव का ध्यान श्रद्धा भक्ति और समर्पण भाव से करें।

श्री सूर्य देव ध्यान

आदि देव नमस्तुभ्यं प्रसीद मम भास्करः।
दिवाकर नमस्तुभ्यं प्रभाकराय नमोऽस्तुते ॥

श्री गणेश (गणपति) ध्यान

अति मंडल मंडित गंड् तलम्।
तिलकीकृत कोमल चंद्र कलम॥
करघात विदारित वैरि तलम्।
प्रणमामि गणाधिपतिम् जटिलम्॥

सम्पूजकानाम् परिपालकानाम्, जितेन्द्रियाणाम् च तपोधनानाम्
देशे च राष्ट्रे च कुले च राज्ञः, करोतु शान्तिं भगवान् गणेशः

माँ दुर्गा ध्यान

ढुं ढुं ढुमकत ढुम्ब ढुम्ब वहनं भूमौ सदा सस्य सा।
क्षुं क्षुं क्षुमकत क्षुम्ब क्षुम्ब घुँघरु कर्णों सदा सर्वदा ॥
रं रं रमकत रम्ब रम्ब रक्तं कमलं तु हस्ते सदा।
चं चं चमकत चम्ब चम्ब कंकण दुर्गे सदा पाहि माम्॥

त्वं श्रीरुपेन्द्रसदने मदनैकमात।
र्ज्योत्स्नासि चन्द्रमसि चन्द्रमनोहरस्य॥
सूर्ये प्रभासि च जगत्त्रितये प्रभाया।
लक्ष्मि प्रसीद सततं नमतां शरण्ये॥

शिव (महादेव) ध्यान

डिमडिम डिमकत डिम्बडिम्ब डमरू पाणौ सदा यस्यवै।
फुं फुं फुंकत सर्प जाल ह्रदयं घं घंट घंतार्णवं॥
भं भं भमकत भम्भ भम्भ नयनं कारुण्य पूर्णा करम।
बमबम बमकत बम्बबम्ब बहनम ध्यायेत सदा शिवशंकरं

अग्नि (विष्णु) ध्यान

मेघा नाद घटा घटा घट घटा घाटा घटा दुर्घटा।
मण्डूकस्य बको बको बक बको बाको बको बूबको॥
विद्युज्ज्योति चकी मकी चक मकी चाकी मकी दृश्यते।
इत्थं नन्दकिशोरगोपवनितावाचस्पति: पातु माम् ॥

पंच देव पूजन वैदिक मंत्रों के द्वारा यथोपचार करें:-

पुन: हाथ में पुष्प और अक्षत लेकर पंच देव का आवाहन

गणेशअग्नि सूर्येशदुर्गाख्यं देवपञ्चकं।
वन्दे विशुद्धमनसा जनसायुज्यदायकम्॥
एकरूपान् भिन्नमूर्तीन् पञ्चदेवान् नमस्कृतान्।
वन्दे विशुद्धभावेनेशाम्बेनैकरदाच्युतान्॥

आसन--
अनेकरत्नसंयुक्तं नानामणिगणान्वितम्
भावितं हेममयं दिव्यमासनं प्रतिगृह्यताम्॥ आसनार्थे पुष्पाणि समर्पयामि।ॐ श्रीसूर्यादि पञ्चदेवताभ्यो नमः ।(आसनके लिये पुष्प समर्पित करे ।)

पाद्य--
गङ्गोदकं निर्मलं च सर्वसौगन्ध्यसंयुतम् ।
पादप्रक्षालनार्थाय दत्तं मे प्रतिगृह्यताम्॥ पादयोः पाद्यं समर्पयामि ।ॐ श्रीसूर्यादि पञ्चदेवताभ्यो नमः ।(आचमनी से जल छोड़े।)

अर्ध्य--
गन्ध पुष्पाक्षतैर्युक्तमर्घ्य सम्पादितं मया।
गृहाणार्यं मया दत्तं प्रसन्नो वरदो भव॥ हस्तयोरर्घ्यं समर्पयामि। ॐ श्रीसूर्यादि पञ्चदेवताभ्यो नमः ।(अर्घ्यका जल छोड़े ।)

आचमन--
कर्पूरेण सुगन्धेन वासितं स्वादु शीतलम्।
तोयमाचमनीयार्थं गृहाण परमेश्वर॥ मुखे आचमनीयं जलं समर्पयामि। ॐ श्रीसूर्यादि पञ्चदेवताभ्यो नमः ।(आचमनके लिये जल समर्पित करें।)

स्नान--
मन्दाकिन्यास्तु यद् वारि सर्वपापहरं शुभम् ।
तदिदं कल्पितं देव स्नानार्थं प्रतिगृह्यताम् ॥ स्नानीयं जलं समर्पयामि। ॐ श्रीसूर्यादि पञ्चदेवताभ्यो नमः ।(जलसे स्नान कराये।)

निम्न मन्त्र पढ़कर पञ्चामृत से स्नान कराये।

पञ्चामृतस्नान--
पयोदधिघृतं चैव मधुशर्करयान्वितम्।
पञ्चामृतं मयानीतं स्नानार्थ प्रतिगृह्यताम् ॥ पञ्चामृतस्नानं समर्पयामि। ॐ श्रीसूर्यादि पञ्चदेवताभ्यो नमः ।(पञ्चामृत से स्नान करानेके बाद शुद्ध जलसे स्नान कराये।)

गन्धोदक स्नान--
मलयाचलसम्भूतचन्दनेन विमिश्रितम्।
इदं गन्धोदकस्नानं कुङ्कुमाक्तं नु गृह्यताम् ॥ गन्धोदकस्नानं समर्पयामि । ॐ श्रीसूर्यादि पञ्चदेवताभ्यो नमः । (केसर मिश्रित चन्दनसे स्नान कराये ।)

शुद्धोदकस्नान--
शुद्धं यत्सलिलं दिव्यं गङ्गाजलसमं स्मृतम्।
समर्पितं मया भक्त्या शुद्धस्नानाय गृह्यताम् ॥ शुद्धोदकस्नानं समर्पयामि। ॐ श्रीसूर्यादि पञ्चदेवताभ्यो नमः । (शुद्ध जलसे स्नान कराये ।)

वस्त्र या मांगलिक सूत्र--
शीतवातोष्णसंत्राणं लज्जाया रक्षणं परम
देहालङ्करणं वस्त्रमतः शान्तिं प्रयच्छमे। वस्त्रं समर्पयामि, आचमनीयं जलं च समर्पयामि। ॐ श्रीसूर्यादि पञ्चदेवताभ्यो नमः ।(वस्त्र चढ़ाये, पुनः आचमनी से जल दे ।)

गन्ध--
श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् । विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम् ॥ चन्दनं समर्पयामि ।ॐ श्रीसूर्यादि पञ्चदेवताभ्यो नमः ।(मलय चन्दन चढ़ाये ।)

अक्षत--
अक्षताश्च सुरश्रेष्ठ कुंकुमाक्ताः सुशोभिताः ।
मया निवेदिता भक्त्या गृहाण परमेश्वर ॥ ॐ श्रीसूर्यादि पञ्चदेवताभ्यो नमः ।

पुष्प--
माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो ।
मयानीतानि पुष्पाणि गृहाण परमेश्वर॥ पुष्पं पुष्पमालां च समर्पयामि। ॐ श्रीसूर्यादि पञ्चदेवताभ्यो नमः ।

(पुष्प और पुष्पमालाओंसे अलङ्कृत करे ।)

दूर्वा--
दूर्वाङ्करान् सुहरितामृतान् मङ्गलप्रदान् ।
आनीतांस्तव पूजार्थं गृहाण परमेश्वर ।
दूर्वाङ्कुरान् समर्पयामि। ॐ श्रीसूर्यादि पञ्चदेवताभ्यो नमः । (दूबी अर्पित करे।)

धूप-दीप--
वनस्पतिरसोद्भूतो गन्धाढयो गन्ध उत्तमः।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥
साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया।
दीपं गृहाण देवेश त्रैलोक्यतिमिरापहम्॥
धूपमाघ्रापयामि दीपं दर्शयामि । ॐ श्री सूर्यादि पञ्चदेवताभ्यो नमः।

(घृत-दीप दिखाये तथा जल से हाथ धो ले।)

नैवेद्य--
ॐ नाभ्या आसीदन्तरिक्ष शीष्णों द्यौः समवर्तत।
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकार अकल्पयन्॥
नैवेद्यं निवेदयामि, मध्ये पानीयं जलं समर्पयामि, आचमनीयं जलं च समर्पयामि। ॐ श्री सूर्यादि पञ्चदेवताभ्यो नमः।

(नैवेद्य निवेदित करे तथा पानीय जल अर्पित करे, पुनः आचमनीय जल अर्पित करे ।)

ताम्बूल-पूगीफल--
पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम्।
एलालवङ्गसंयुक्तं ताम्बूलं प्रतिगृह्यताम्॥ एलालवङ्गपूगीफलयुतं ताम्बूलं समर्पयामि। ॐ श्री सूर्यादि पञ्चदेवताभ्यो नमः।(इलायची, लवंग तथा पूगीफलयुक्त ताम्बूल अर्पित करे।)

दक्षिणा--
दक्षिणा प्रेमसहिता यथाशक्तिसमर्पिता ।
अनन्तफलदामेनां गृहाण परमेश्वर॥द्रव्यदक्षिणां समर्पयामि। ॐ श्री सूर्यादि पञ्चदेवताभ्यो नमः।(द्रव्य-दक्षिणा अर्पित करे।)

पंच देव स्तुति

कल्याणदायिनो देवान् नमस्कार्यान् महौजसः।
विष्णुशंभुशिवासूर्यगणेशाख्यान् नमाम्यहम्॥
एकात्मनो भिन्नरूपान् लोकरक्षणतत्परान्।
शिवाग्निशिवासूर्यहेरंबान् प्रणमाम्यहम् ॥
सूर्य विष्णु शिवाशंभुविघ्नराजाभिधान् सुरान्।
एकरूपान् सदा वन्दे सुखसन्दोहसिद्धये ॥

मन्त्र-आरती--
ॐ इद र्ठ हविः प्रजननं मे अस्तु दशवीर र्ठ सर्वगण र्ठ स्वस्तये आत्मसनि प्रजासनि पशुसनि लोकसन्य-भयसनि।अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त॥ मंत्र आरार्तिक्यं समर्पयामि। ॐ श्री सूर्यादि पञ्चदेवताभ्यो नमः।(मन्त्र-आरती अर्पित करें।)

आपका मंगल हो, प्रभु कल्याण करे

एक टिप्पणी भेजें (0)
और नया पुराने