एकलिंगतोभद्र मंडल वेदी आवाह्न मंत्र-Ek-Lingto Bhadra Mandal

एकलिंगतो भद्र नामावली

एक लिङ्गतोभद्र देवता आवाहन

Ek-Lingto Bhadra Mandal
एकलिंगतोभद्र मंडल वेदी आवाह्न मंत्र


अष्ट भैरव आवाहन पूर्व से ईशान कोण पर्यन्त:-

(1) पूर्वे - असिताङ्गभैरवाय नमः, असिताङ्गभैरवमावाहयामि स्थापयामि।

(2) आग्नेय्याम् - रूरूभैरवाय नमः, रूरूभैरवमावाहयामि स्थापयामि।

(3) दक्षिणस्याम् - चण्ड भैरवाय नमः, चण्डभैरवमावाहयामि स्थापयामि।

(4) नैर्ऋत्याम् -क्रोधभैरवाय नमः, क्रोधभैरवमावाहयामि स्थापयामि ।

(5) पश्चिमे -उन्मत्त भैरवाय नमः, उन्मत्तभैरवमावाहयामि स्थापयामि ।

(6) वायव्याम्- कपालभैरवाय नमः, कपालभैरवमावाहयामि स्थापयामि ।

(7) उत्तरे- भीषणभैरवाय नमः, भीषणभैरवमावाहयामि स्थापयामि ।

(8) ईशान्याम् - संहारभैरवाय नमः, संहारभैरवमावाहयामि स्थापयामि।

रुद्र आवाहन पूर्व से ईशान कोण पर्यन्त :-

(1) पूर्वे - भवाय नमः, भवमावाहयामि स्थापयामि।

(2) आग्नेय्याम् -शर्वाय नमः, शर्वमावाहयामि स्थापयामि।

(3) दक्षिणे- पशुपतये नमः, पशुपतिमावाहयामि स्थापयामि ।

(4) नैर्ऋत्याम् - नैर्ऋत्यम् नमः, ईशानमावाहयामि स्थापयामि ।

(5) पक्षिमे रुद्राय नमः, रुद्रमावाहयामि स्थापयामि।

(6) वायव्याम् - उग्राय नमः, उग्रमावाहयामि स्थापयामि । 

(7) उत्तरे- भौमाय नमः, भीममावाहयामि स्थापयामि ।

(8) ईशान्याम्- महते नमः, महान्तमावाहयामि स्थापयामि ।

अष्टनाग आवाहन पूर्व से ईशान पर्यन्त आठो दिशाओ में :-

(1) पूर्वे - अनन्ताय नमः, अनन्तमावाहयामि स्थापयामि।

(2) आग्नेय्याम् - वासुकये नमः, वासुकिमावाहयामि स्थापयामि।

(3) दक्षिणे - तक्षकाय नमः, तक्षकमावाहयामि स्थापयामि ।

(4) नैर्ऋत्याम् - कुलिशाय नमः, कुलिशमावाहयामि स्थापयामि ।

(5) पश्चिमे - कर्कोटकाय नमः, कर्कोटकमावाहयामि स्थापयामि।

(6) वायव्याम् - शङ्खपालाय नमः, शङ्खपालमावाहयामि स्थापयामि ।

(7) उत्तरे- कम्बलाय नमः, कम्बलमावाहयामि स्थापयामि ।

(8) ईशान्याम् - अश्वातराय नमः, अश्वतरमावाहयामि स्थापयामि ।

(1) ईशानेन्द्रयोर्मध्ये - शूलाय नमः, शूलमावाहयामि स्थापयामि।

(2) इन्द्राग्निमध्ये - चन्द्रमौलिने नमः, चन्द्रमौलिनमावाहयामि स्थापयामि ।

(3) अग्नियमयोर्मध्ये - चन्द्रमसे नमः, चन्द्रमसमावाहयामि स्थापयामि ।

(4) यम निर्ऋत मध्ये - वृषभध्वजाय नमः, वृषभध्वजमावाहयामि स्थापयामि ।

(5) निर्ऋति वरुण के मध्य - त्रिलोचनाय नमः, त्रिलोचनमावाहयामि स्थापयामि ।

(6) वरुण - वायु मध्ये - शक्तिधराय नमः, शक्तिधरमावाहयामि स्थापयामि ।

(7) वायु-सोम मध्ये - महेश्वराय नमः, महेश्वरमावाहयामि स्थापयामि ।

(8) सोम ईशान के मध्ये - शूलपाणये नमः, शूल पाणिमावाहयामि स्थापयामि ।

नमः॑  शम्भ॒वाय॑ च मयोभ॒वाय॑ च॒ नमः॑ शङ्कराय च मयस्कराये च॒ नमः॑ शि॒वाय॑ च शि॒व॑तराय च ॥

प्राण प्रतिष्ठा मंत्र :-

ॐ मनोजू तर्जुषता॒माज्ज्य॑स्य॒ बृह॒स्पति॑व्य॒ज्ञमि॒मन्त॑नो॒त्वरि॑ष्टं य॒ज्ञष्ट समि॒मन्द॑धातु विश्ववे॑ दे॒वास॑ऽगृह मा॑दयन्ता॒मो॑३ प्प्रतिष्ठु ॥ कलश स्थापन विधि से वेदी पर कलश स्थापित करके रुद्र का आवाहन कर ऊर्ध्वलिखित मन्त्र से प्रतिष्ठा करके षोडशोपचार पूजन करें उसके बाद प्रार्थना करें-

एक लिंगतोभद्र मण्डल देवता पूजन मंत्र

प्रार्थना

भूत्यालेपनभूषितः प्रविलसन्नेत्राग्निदीपाङ्कुरः।
कण्ठे पन्नगपुष्पदामसुभगो गङ्गाजलैः पूरितः ॥
ईषत्ताम्रजटाऽग्रपल्लवयुतोन्यस्तो जगन्मण्डपे।
शम्भुर्मङ्गलकुम्भतामुपगतो भूयात्सतां श्रेयसे ॥

यस्याङ्के च विभाति भूधरसुता देवापगा मस्तके।
भाले बालविधुर्गले च गरलं यस्योरसि व्यालराट् ।
सोऽयं भूतिविभूषण: सुरवर: सर्वाधिपः सर्वदा।
शर्वः सर्वगतः शिवः शशिनिभः श्रीशङ्करः पातु माम् ॥

अनया पूजया एकलिङ्गतोभद्र देवताः प्रीयन्ताम्

आपका मंगल हो, प्रभु कल्याण करे

एक टिप्पणी भेजें (0)
और नया पुराने